श्रीगणेशपुराणे क्रीडाखण्डे सप्ततितमोऽध्यायः

 श्रीगणेशपुराणे क्रीडाखण्डे सप्ततितमोऽध्यायः

बालचरिते पुरप्रवेशो
॥ क उवाच ॥

एवं वदति यावत्स भयभ्रान्तः सुरान्तकः ।
तावद् देवो दधारैनमुत्सङ्गे लघुबालवत् ॥ १ ॥
कृत्वा पद्मासनं चारु गणेशः स्वप्रभावतः ।
उवाच चैनं दैत्येन्द्रं वरं स्मर निजं शुभम् ॥ २ ॥

श्रीगणेशपुराणे क्रीडाखण्डे एकोनसप्ततितमोऽध्यायः

 श्रीगणेशपुराणे क्रीडाखण्डे एकोनसप्ततितमोऽध्यायः

मायाप्रदर्शनं
॥ क उवाच ॥

ततो देवान्तकोऽतीव विस्मितोऽतर्कयत् तदा ।
यथा यथा मया माया क्रियतेऽस्य निवृत्तये ॥ १ ॥
तथा तथाऽप्ययं बालो दर्शयत्येव पौरुषम् ।
कदायं निधनं यायात् कदा स्वप्स्ये गतश्रमः ॥ २ ॥

श्रीगणेशपुराणे क्रीडाखण्डे अष्टषष्टितमोऽध्यायः

 श्रीगणेशपुराणे क्रीडाखण्डे अष्टषष्टितमोऽध्यायः

भयानकास्त्रयुद्धं
॥ क उवाच ॥

ततो दैत्यो बाणयुगं मन्त्रयामास सादरम् ।
निद्रास्त्रेण तदा चैकं गन्धर्वांस्त्रेण चापरम् ॥ १ ॥
वामजानुं पुरः स्थाप्य ज्यामाकृष्य ससर्ज तौ ।
तयोः शब्देन सहसा च कम्पे भुवनत्रयम् ॥ २ ॥

श्रीगणेशपुराणे क्रीडाखण्डे सप्तषष्टितमोऽध्यायः

 श्रीगणेशपुराणे क्रीडाखण्डे सप्तषष्टितमोऽध्यायः

अस्त्रयुद्धं
॥ क उवाच ॥

स तज्ज्ञात्वा महाश्चर्यं चकार निजचेतसि ।
ततो विनायकः क्रोधात् सिंहारूढो रणोत्सुकः ॥ १ ॥
स्वगर्जितेन च तदा गर्जयन् गगनं दिशः ।
कम्पयन् सर्वलोकानां मनांसि पर्वतानपि ॥ २ ॥

श्रीगणेशपुराणे क्रीडाखण्डे षट्षष्टितमोऽध्यायः

 श्रीगणेशपुराणे क्रीडाखण्डे षट्षष्टितमोऽध्यायः

सिद्धिपराजय
॥ क उवाच ॥

शारदा रौद्रकेतुश्च रात्रौ देवान्तकं सुतम् ।
एकाकिनं निरीक्ष्यैनं समालिङ्ग्य समूचतुः ॥ १ ॥
आच्छादयन्तं वदनं व्रीडितं भृशविह्वलम् ।
अभाषमाणं कम्पन्तं वातयुक्तमिव द्रुमम् ॥ २ ॥

श्रीगणेशपुराणे क्रीडाखण्डे पञ्चषष्टितमोऽध्यायः

 श्रीगणेशपुराणे क्रीडाखण्डे पञ्चषष्टितमोऽध्यायः

बुद्धिविजयं
॥ क उवाच ॥

श्रुत्वा बुद्धिवचो देवो हर्षं प्राप्य जगाद ताम् ।
॥ देव उवाच ॥
गच्छ युध्यस्व दैत्येन जहि तं यश आप्नुहि ॥ १ ॥
एवमुक्त्वा सुवासांसि ददौ तस्यै विनायक ।
सा च नत्वा तदा देवं ययौ दैत्यं रणं प्रति ॥ २ ॥

श्रीगणेशपुराणे क्रीडाखण्डे चतुःषष्टितमोऽध्यायः

श्रीगणेशपुराणे क्रीडाखण्डे चतुःषष्टितमोऽध्यायः
बालचरितेऽष्टसिद्धिपराजय

॥ क उवाच ॥

कालान्तकेन दैत्येन प्राकाम्येन परस्परम् ।
कालान्तको विजयेते प्राकाम्यं यावदेव हि ॥ १ ॥
तावत् साहाय्यमकरोद् वशित्वं वेगवत्तरम् ।
तत्याज गिरिश‍ृङ्गं तन्मस्तके हस्तलाघवात् ॥ २ ॥

श्रीगणेशपुराणे क्रीडाखण्डे त्रिषष्टितमोऽध्यायः

 श्रीगणेशपुराणे क्रीडाखण्डे त्रिषष्टितमोऽध्यायः

बालचरिते शुक्रत्यागं
॥ दूता ऊचुः ॥

देवान्तको महारौद्रो रौद्रेर्दैत्यैः समावृतः ।
असङ्ख्यैर्विविधैः कालभीतिदैर्व्योममस्तकैः ॥ १ ॥
वयं तद्दर्शनभ्रान्ताः पलाय्य त्वामुपागताः ।
नगरी वेष्टिता राजन् करिष्यसि तत्कुरु ॥ २ ॥

श्रीगणेशपुराणे क्रीडाखण्डे द्विषष्टितमोऽध्यायः

 श्रीगणेशपुराणे क्रीडाखण्डे द्विषष्टितमोऽध्यायः

नगरीनिरोधं
॥ क उवाच ॥

रौद्रकेतोस्तु या भार्या शारदाख्या द्विजस्य सा ।
विदर्भ्यामुपविष्टा सा सखीभिः कौतुकान्विता ॥ १ ॥ (वृष्यां समुपविष्टा)
नरान्तकस्य च शिरोऽकस्मात् ताभिर्ददर्श ह ।
पतितं प्राङ्गणे कर्णकुण्डलाभ्यां विराजितम् ॥ २ ॥

श्रीगणेशपुराणे क्रीडाखण्डे एकषष्टित्तमोऽध्यायः

 श्रीगणेशपुराणे क्रीडाखण्डे एकषष्टित्तमोऽध्यायः

दैत्यदमनं विराङ्दर्शनं
॥ विनायक उवाच ॥

नेदृशो दृष्टपूर्वो मे बलि च वीर्यवत्तरः ।
इदानी पौरुषं पश्य मम बालस्य चेष्टितम् ॥ १ ॥
इत्युक्वा पुनरेवासौ बाणं तूणादकर्षयत् ।
आकर्णं धनुराककृष्य प्राक्षिपत्तं नरान्तकम् ॥ २ ॥

123