श्रीलिङ्गमहापुराण -[पूर्वभाग] -075
॥ श्रीसाम्बसदाशिवाय नमः ॥
पचहत्तरवाँ अध्याय
शिव के निर्गुण एवं सगुणस्वरूप का निरूपण
श्रीलिङ्गमहापुराणे पूर्वभागे पञ्चसप्ततितमोऽध्यायः
शिवाद्वैतकथनं
॥ ऋषय ऊचुः ॥
निष्कलो निर्मलो नित्यः सकलत्वं कथं गतः ।
वक्तुमर्हसि चास्माकं यथा पूर्वं यथा श्रुतम् ॥ १ ॥
॥ सूत उवाच ॥
परमार्थविदः केचिदूचुः प्रणवरूपिणम् ।
विज्ञानमिति विप्रेन्द्राः श्रुत्वा श्रुतिशिरस्यजम् ॥ २ ॥
