श्रीलिङ्गमहापुराण -[पूर्वभाग] -045
॥ श्रीसाम्बसदाशिवाय नमः ॥
पैंतालीसवाँ अध्याय
भगवान् रुद्र के विराट् स्वरूप तथा सात पाताल लोकों का वर्णन
श्रीलिङ्गमहापुराणे पूर्वभागे पञ्चचत्वारिंशोऽध्यायः
पातालवर्णनं
॥ ऋषय ऊचुः ॥
सूत सुव्यक्तमखिलं कथितं शङ्करस्य तु ।
सर्वात्मभावं रुद्रस्य स्वरूपं वक्तुमर्हसि ॥ १ ॥
॥ सूत उवाच ॥
भूर्भुवः स्वर्महश्चैव जनः साक्षात् तपस्तथा ।
सत्यलोकश्च पातालं नरकार्णवकोटयः ॥ २ ॥
