श्रीगणेशपुराणे क्रीडाखण्डे दशाधिकशततमोऽध्यायः

श्रीगणेशपुराणे क्रीडाखण्डे दशाधिकशततमोऽध्यायः
दूतप्रेषणं

॥ क उवाच ॥

जयशाली मयूरेशो यात्यग्रे हर्षनिर्भरः ।
पृष्ठतो यान्ति बालास्ते ततो वृषगतः शिवः ॥ १ ॥
गौतमाद्या मुनिगणा लग्नसिद्ध्यै ययुस्ततः ।
गर्जन्तो गर्जयन्तश्च दिशश्च विदिशोऽपि च ॥ २ ॥

श्रीगणेशपुराणे क्रीडाखण्डे नवाधिकशततमोऽध्यायः

श्रीगणेशपुराणे क्रीडाखण्डे नवाधिकशततमोऽध्यायः
राक्षसवध

॥ क उवाच ॥

कदाचित् पार्वती प्राह सुखासीनं महेश्वरम् ।
गतानि तु महादेव वर्षाणि दशपञ्च च ॥ १ ॥
विवाहश्चिन्त्यतामस्य मयूरेशस्य साम्प्रतम् ।
सुशीला सुमुखी बाला मृगाक्षी हंसगामिनी ॥ २ ॥

श्रीगणेशपुराणे क्रीडाखण्डे अष्टाधिकशततमोऽध्यायः

श्रीगणेशपुराणे क्रीडाखण्डे अष्टाधिकशततमोऽध्यायः
रविजगर्वपरिहारो

॥ क उवाच ॥

ततः पञ्चदशे वर्षे मयूरेशोऽर्भकैः सह ।
गतः स्नातुं नदीं पुण्यां नाम्ना ब्रह्मकमण्डलुम् ॥ १ ॥
स्नात्वा नित्यं समाप्याशु मानसैः षोडशैः पृथक् ।
उपचारैः पुपूजस्ते हृदिस्थं गणनायकम् ॥ २ ॥

श्रीगणेशपुराणे क्रीडाखण्डे सप्ताधिकशततमोऽध्यायः

 श्रीगणेशपुराणे क्रीडाखण्डे सप्ताधिकशततमोऽध्यायः

इन्द्रमखभङ्
॥ क उवाच ॥

ततश्चतुर्दशे वर्षे गौतमाद्याः सुरर्षयः ।
आययुर्गिरिजागेहं नानागणयुतं शिवम् ॥ १ ॥
नमस्कृत्य च तानम्बा नानासनगतान् पुरः ।
पूजयित्वा विधानेन प्रोवाच हृद्गतं वचः ॥ २ ॥

श्रीगणेशपुराणे क्रीडाखण्डे षडधिकशततमोऽध्यायः

 श्रीगणेशपुराणे क्रीडाखण्डे षडधिकशततमोऽध्यायः

शिवललाटगतचन्द्रहरणं
॥ क उवाच ॥

ततस्रयोदशे वर्षे नमस्कृत्य महेश्वरम् ।
भस्माङ्गरागरुचिरं पञ्चास्यं दिग्भुजं शुभम् ॥ १ ॥
रुण्डमालाधरं सुप्तं चन्द्रशेखरमच्युतम् ।
मयूरेशोऽथ जग्राह शशिनं तच्छिरोगतम् ॥ २ ॥

123