श्रीलिङ्गमहापुराण -[पूर्वभाग] -040
॥ श्रीसाम्बसदाशिवाय नमः ॥
चालीसवाँ अध्याय
कलियुग के धर्मों का वर्णन, कलियुग में धर्म आदि का ह्रास तथा स्वल्प भी धर्माचरण का महत्फल एवं कलियुग के अन्त में पुनः सत्ययुग की प्रवृत्ति
श्रीलिङ्गमहापुराणे पूर्वभागे
चत्वारिंशोऽध्यायः
चतुर्युगपरिमाणं
॥ शक्र उवाच ॥
तिष्ये मायामसूयां च वधं चैव तपस्विनाम् ।
साधयन्ति नरास्तत्र तमसा व्याकुलेन्द्रियाः ॥ १ ॥
कलौ प्रमादको रोगः सततं क्षुद्भयानि च ।
अनावृष्टिभयं घोरं देशानां च विपर्ययः ॥ २ ॥
