श्रीगणेशपुराणे उपासनाखण्डे पञ्चदशोऽध्यायः
गजानन पूजा निरूपणं
॥ भृगुरुवाच ॥
व्यासायाकथयच्चाग्रे ब्रह्मा लोकपितामहः ।
सोमकान्त प्रवक्ष्यामि तां कथां शृणु सादरम् ॥ १ ॥
॥ ब्रह्मोवाच ॥
ततोऽहं सुमहत्स्वप्नं ददर्श मुनिसत्तम ।
भ्रमता भ्रमता व्योमजले दृष्टो वटो महान् ॥ २ ॥
महावातातपाद्भिस्तु नष्टे स्थावरजङ्गमे ।
अवशिष्टः कशमयमेकएव वटो महान् ॥ ३ ॥
एवं संशयमापन्नस्तत्पत्रे बालकं लघुम् ।
चतुर्बाहुं सुमुकुटं कुण्डलाभ्यां विराजितम् ॥ ४ ॥
