श्रीगणेशपुराणे क्रीडाखण्डे
विंशतितमोऽध्यायः
बालचरिते दैत्यत्रयवध
॥ व्यास उवाच ॥
काशिराजगृहे ब्रह्मन् विवाहः स कदाऽभवत् ।
तन्ममाचक्ष्व भगवन् विस्तराच्चतुरानन ॥ १ ॥
॥ ब्रह्मोवाच ॥
एकैकं नश्यतेऽरिष्टमपरं याति वै पुनः ।
अस्मिन्नष्टे करिष्यामीत्येवं यावद् विचार्यते ॥ २ ॥
पेज
श्रीगणेशपुराणे क्रीडाखण्डे विंशतितमोऽध्यायः
श्रीगणेशपुराणे क्रीडाखण्डे एकोनविंशतितमोऽध्यायः
श्रीगणेशपुराणे क्रीडाखण्डे
एकोनविंशतितमोऽध्यायः
कूपकन्दरवध
॥ ब्रह्मोवाच ॥
बालकेन हतं श्रुत्वा ब्राह्मणं वेषधारिणम् ।
नरान्तको महादैत्यो कूपकं कन्दरासुरम् ॥ १ ॥
प्रेषयामास बलिनं ब्रह्मलब्धवरं तदा ।
दत्वा बहूनि वस्त्राणि रत्नानि विविधानि च ॥ २ ॥
श्रीगणेशपुराणे क्रीडाखण्डे अष्टादशोऽध्यायः
श्रीगणेशपुराणे क्रीडाखण्डे
अष्टादशोऽध्यायः
बालचरिते कपटि दैत्यवध
॥ व्यास उवाच ॥
अपरेऽहनि सम्प्राप्ते का कथा समपद्यत ।
तां मे कथय लोकेश शृण्वन् तृप्यामि न क्वचित् ॥ १ ॥
॥ ब्रह्मोवाच ॥
शृणुष्वावहितो ब्रह्मन् कथयामि समासतः ।
विनायककृतां दिव्यां कथां पापापनोदिनीम् ॥ २ ॥
श्रीगणेशपुराणे क्रीडाखण्डे सप्तदशोऽध्यायः
श्रीगणेशपुराणे क्रीडाखण्डे
सप्तदशोऽध्यायः
बालचरिते
॥ ब्रह्मोवाच ॥
आगतं राजशार्दूलं पुनः पप्रच्छ सादरम् ।
मेघगम्भीरया वाचा सर्वज्ञोऽपि विनायकः ॥ १ ॥
त्वया किमुक्तं तत्राथ तेन वा भाषितं नु किम् ।
वद मे नृप तत्सर्वं श्रुत्वा वक्ष्यामि ते मतिम् ॥ २ ॥
श्रीगणेशपुराणे क्रीडाखण्डे षोडशोऽध्यायः
श्रीगणेशपुराणे क्रीडाखण्डे
षोडशोऽध्यायः
बालचरिते नृपप्रत्यागमं
॥ ब्रह्मोवाच ॥
शृण व्यास प्रवक्ष्यामि कथामाश्चर्यकारिणीम् ।
यां श्रुत्वा मानवो भक्त्या सुखमत्यन्तमश्नुते ॥ १ ॥
उत्थाय कल्पे राजाऽसौ नित्यं कृत्वा ययौ बहिः ।
विनायकालयं गत्वा नत्वा तं परिपूज्य च ॥ २ ॥
